Original

बुद्धिश्च परमा यत्र कापिलानां महात्मनाम् ।इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनो नृप ।कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः ॥ ८१ ॥

Segmented

बुद्धिः च परमा यत्र कापिलानाम् महात्मनाम् इन्द्रियाणि अपि बुध्यन्ते स्व-देहम् देहिनो नृप कारणानि आत्मनः तानि सूक्ष्मः पश्यति तैः तु सः

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
परमा परम pos=a,g=f,c=1,n=s
यत्र यत्र pos=i
कापिलानाम् कापिल pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
अपि अपि pos=i
बुध्यन्ते बुध् pos=v,p=3,n=p,l=lat
स्व स्व pos=a,comp=y
देहम् देह pos=n,g=m,c=2,n=s
देहिनो देहिन् pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
कारणानि कारण pos=n,g=n,c=2,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तानि तद् pos=n,g=n,c=2,n=p
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
तैः तद् pos=n,g=n,c=3,n=p
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s