Original

भीष्म उवाच ।यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः ।बुद्धानामपि संमोहः प्रश्नेऽस्मिन्भरतर्षभ ।अत्रापि तत्त्वं परमं शृणु सम्यङ्मयेरितम् ॥ ८० ॥

Segmented

भीष्म उवाच यथान्यायम् त्वया तात प्रश्नः पृष्टः सु संकटः बुद्धानाम् अपि संमोहः प्रश्ने ऽस्मिन् भरत-ऋषभ अत्र अपि तत्त्वम् परमम् शृणु सम्यङ् मया ईरितम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथान्यायम् यथान्यायम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
प्रश्नः प्रश्न pos=n,g=m,c=1,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
संकटः संकट pos=a,g=m,c=1,n=s
बुद्धानाम् बुध् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i
संमोहः सम्मोह pos=n,g=m,c=1,n=s
प्रश्ने प्रश्न pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अत्र अत्र pos=i
अपि अपि pos=i
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
सम्यङ् सम्यक् pos=i
मया मद् pos=n,g=,c=3,n=s
ईरितम् ईरय् pos=va,g=n,c=2,n=s,f=part