Original

राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा ।आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ॥ ८ ॥

Segmented

राजर्षि-विषयान् ज्ञात्वा ब्रह्मर्षि-विषयान् तथा आसुरान् विषयान् ज्ञात्वा वैश्वदेवान् तथा एव च

Analysis

Word Lemma Parse
राजर्षि राजर्षि pos=n,comp=y
विषयान् विषय pos=n,g=m,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
ब्रह्मर्षि ब्रह्मर्षि pos=n,comp=y
विषयान् विषय pos=n,g=m,c=2,n=p
तथा तथा pos=i
आसुरान् आसुर pos=a,g=m,c=2,n=p
विषयान् विषय pos=n,g=m,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
वैश्वदेवान् वैश्वदेव pos=a,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i