Original

मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन् ।यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ ७८ ॥

Segmented

मोक्ष-दोषः महान् एष प्राप्य सिद्धिम् गतान् ऋषीन् यदि तत्र एव विज्ञाने वर्तन्ते यतयः परे

Analysis

Word Lemma Parse
मोक्ष मोक्ष pos=n,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
गतान् गम् pos=va,g=m,c=2,n=p,f=part
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
यदि यदि pos=i
तत्र तत्र pos=i
एव एव pos=i
विज्ञाने विज्ञान pos=n,g=n,c=7,n=s
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
यतयः यति pos=n,g=m,c=1,n=p
परे पर pos=n,g=m,c=1,n=p