Original

यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि ।त्वदृते मानवं नान्यं प्रष्टुमर्हामि कौरव ॥ ७७ ॥

Segmented

यद् अत्र तथ्यम् तत् मे त्वम् यथावद् वक्तुम् अर्हसि त्वद् ऋते मानवम् न अन्यम् प्रष्टुम् अर्हामि कौरव

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
तथ्यम् तथ्य pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यथावद् यथावत् pos=i
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
त्वद् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
मानवम् मानव pos=n,g=m,c=2,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
प्रष्टुम् प्रच्छ् pos=vi
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
कौरव कौरव pos=n,g=m,c=8,n=s