Original

परमात्मानमासाद्य तद्भूतायतनामलाः ।अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभो ।परमा सा गतिः पार्थ निर्द्वंद्वानां महात्मनाम् ॥ ७५ ॥

Segmented

परमात्मानम् आसाद्य तद्-भूत-आयतन-अमलाः अमृत-त्वाय कल्पन्ते न निवर्तन्ति च अभिभो परमा सा गतिः पार्थ निर्द्वंद्वानाम् महात्मनाम्

Analysis

Word Lemma Parse
परमात्मानम् परमात्मन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तद् तद् pos=n,comp=y
भूत भू pos=va,comp=y,f=part
आयतन आयतन pos=n,comp=y
अमलाः अमल pos=a,g=m,c=1,n=p
अमृत अमृत pos=a,comp=y
त्वाय त्व pos=n,g=n,c=4,n=s
कल्पन्ते क्ᄆप् pos=v,p=3,n=p,l=lat
pos=i
निवर्तन्ति निवृत् pos=v,p=3,n=p,l=lat
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
परमा परम pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
निर्द्वंद्वानाम् निर्द्वंद्व pos=a,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p