Original

सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत ।सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् ।स तान्वहति कौन्तेय नभसः परमां गतिम् ॥ ७२ ॥

Segmented

सूक्ष्मः शीतः सुगन्धी च सुख-स्पर्शः च भारत सप्तानाम् मरुताम् श्रेष्ठो लोकान् गच्छति यः शुभान् स तान् वहति कौन्तेय नभसः परमाम् गतिम्

Analysis

Word Lemma Parse
सूक्ष्मः सूक्ष्म pos=a,g=m,c=1,n=s
शीतः शीत pos=a,g=m,c=1,n=s
सुगन्धी सुगन्धिन् pos=a,g=m,c=1,n=s
pos=i
सुख सुख pos=a,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
सप्तानाम् सप्तन् pos=n,g=m,c=6,n=p
मरुताम् मरुत् pos=n,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
गच्छति गम् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
शुभान् शुभ pos=a,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
वहति वह् pos=v,p=3,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
नभसः नभस् pos=n,g=n,c=6,n=s
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s