Original

तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत ।वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् ॥ ७१ ॥

Segmented

तत्र तान् प्रवहो वायुः प्रतिगृह्णाति भारत वीत-रागान् यतीन् सिद्धान् वीर्य-युक्तान् तपोधनान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रवहो प्रवह pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
प्रतिगृह्णाति प्रतिग्रह् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s
वीत वी pos=va,comp=y,f=part
रागान् राग pos=n,g=m,c=2,n=p
यतीन् यति pos=n,g=m,c=2,n=p
सिद्धान् सिद्ध pos=n,g=m,c=2,n=p
वीर्य वीर्य pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
तपोधनान् तपोधन pos=a,g=m,c=2,n=p