Original

ततस्तान्सुकृतीन्सांख्यान्सूर्यो वहति रश्मिभिः ।पद्मतन्तुवदाविश्य प्रवहन्विषयान्नृप ॥ ७० ॥

Segmented

ततस् तान् सुकृतीन् सांख्यान् सूर्यो वहति रश्मिभिः पद्म-तन्तु-वत् आविश्य प्रवहन् विषयान् नृप

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
सुकृतीन् सुकृति pos=a,g=m,c=2,n=p
सांख्यान् सांख्य pos=n,g=m,c=2,n=p
सूर्यो सूर्य pos=n,g=m,c=1,n=s
वहति वह् pos=v,p=3,n=s,l=lat
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
पद्म पद्म pos=n,comp=y
तन्तु तन्तु pos=n,comp=y
वत् वत् pos=i
आविश्य आविश् pos=vi
प्रवहन् प्रवह् pos=va,g=m,c=1,n=s,f=part
विषयान् विषय pos=n,g=m,c=2,n=p
नृप नृप pos=n,g=m,c=8,n=s