Original

पितॄणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप ।सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा ॥ ७ ॥

Segmented

पितॄणाम् विषयान् ज्ञात्वा तिर्यक्षु चरताम् नृप सुपर्ण-विषयान् ज्ञात्वा मरुताम् विषयान् तथा

Analysis

Word Lemma Parse
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
विषयान् विषय pos=n,g=m,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
तिर्यक्षु तिर्यञ्च् pos=a,g=m,c=7,n=p
चरताम् चर् pos=va,g=m,c=6,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s
सुपर्ण सुपर्ण pos=n,comp=y
विषयान् विषय pos=n,g=m,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
मरुताम् मरुत् pos=n,g=m,c=6,n=p
विषयान् विषय pos=n,g=m,c=2,n=p
तथा तथा pos=i