Original

तरन्ति मुनयः सिद्धा ज्ञानयोगेन भारत ।तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः ॥ ६९ ॥

Segmented

तरन्ति मुनयः सिद्धा ज्ञान-योगेन भारत तीर्त्वा च दुस्तरम् जन्म विशन्ति विमलम् नभः

Analysis

Word Lemma Parse
तरन्ति तृ pos=v,p=3,n=p,l=lat
मुनयः मुनि pos=n,g=m,c=1,n=p
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
तीर्त्वा तृ pos=vi
pos=i
दुस्तरम् दुस्तर pos=a,g=n,c=2,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
विशन्ति विश् pos=v,p=3,n=p,l=lat
विमलम् विमल pos=a,g=n,c=2,n=s
नभः नभस् pos=n,g=n,c=2,n=s