Original

नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् ।शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम् ॥ ६४ ॥

Segmented

नाना प्रीति-महा-रत्नम् दुःख-ज्वर-समीरणम् शोक-तृष्णा-महा-आवर्तम् तीक्ष्ण-व्याधि-महा-गजम्

Analysis

Word Lemma Parse
नाना नाना pos=i
प्रीति प्रीति pos=n,comp=y
महा महत् pos=a,comp=y
रत्नम् रत्न pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
ज्वर ज्वर pos=n,comp=y
समीरणम् समीरण pos=n,g=m,c=2,n=s
शोक शोक pos=n,comp=y
तृष्णा तृष्णा pos=n,comp=y
महा महत् pos=a,comp=y
आवर्तम् आवर्त pos=n,g=m,c=2,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
व्याधि व्याधि pos=n,comp=y
महा महत् pos=a,comp=y
गजम् गज pos=n,g=m,c=2,n=s