Original

कर्मागाधं सत्यतीरं स्थितव्रतमिदं नृप ।हिंसाशीघ्रमहावेगं नानारसमहाकरम् ॥ ६३ ॥

Segmented

कर्म-अगाधम् सत्य-तीरम् स्थित-व्रतम् इदम् नृप हिंसा-शीघ्र-महा-वेगम् नाना रस-महा-आकरम्

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
अगाधम् अगाध pos=a,g=m,c=2,n=s
सत्य सत्य pos=n,comp=y
तीरम् तीर pos=n,g=m,c=2,n=s
स्थित स्था pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
हिंसा हिंसा pos=n,comp=y
शीघ्र शीघ्र pos=a,comp=y
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
नाना नाना pos=i
रस रस pos=n,comp=y
महा महत् pos=a,comp=y
आकरम् आकर pos=n,g=m,c=2,n=s