Original

तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्युत ।स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपमरिंदम ॥ ६२ ॥

Segmented

तमः-कूर्मम् रजः-मीनम् प्रज्ञया संतरन्ति उत स्नेह-पङ्कम् जरा-दुर्गम् स्पर्श-द्वीपम् अरिंदम

Analysis

Word Lemma Parse
तमः तमस् pos=n,comp=y
कूर्मम् कूर्म pos=n,g=m,c=2,n=s
रजः रजस् pos=n,comp=y
मीनम् मीन pos=n,g=m,c=2,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
संतरन्ति संतृ pos=v,p=3,n=p,l=lat
उत उत pos=i
स्नेह स्नेह pos=n,comp=y
पङ्कम् पङ्क pos=n,g=m,c=2,n=s
जरा जरा pos=n,comp=y
दुर्गम् दुर्ग pos=a,g=m,c=2,n=s
स्पर्श स्पर्श pos=n,comp=y
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s