Original

ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम् ।व्याधिमृत्युमहाग्राहं महाभयमहोरगम् ॥ ६१ ॥

Segmented

ततो दुःख-उदकम् घोरम् चिन्ता-शोक-महा-ह्रदम् व्याधि-मृत्यु-महा-ग्राहम् महा-भय-महा-उरगम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुःख दुःख pos=n,comp=y
उदकम् उदक pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
चिन्ता चिन्ता pos=n,comp=y
शोक शोक pos=n,comp=y
महा महत् pos=a,comp=y
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
व्याधि व्याधि pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
महा महत् pos=a,comp=y
ग्राहम् ग्राह pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
भय भय pos=n,comp=y
महा महत् pos=a,comp=y
उरगम् उरग pos=n,g=m,c=2,n=s