Original

राजसानशुभान्गन्धांस्तामसांश्च तथाविधान् ।पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ।छित्त्वाशु ज्ञानशस्त्रेण तपोदण्डेन भारत ॥ ६० ॥

Segmented

राजसान् अशुभान् गन्धान् तामसान् च तथाविधान् पुण्यान् च सात्त्विकान् गन्धान् स्पर्श-जाम् देह-संश्रितान् छित्त्वा आशु ज्ञान-शस्त्रेण तपः-दण्डेन भारत

Analysis

Word Lemma Parse
राजसान् राजस pos=a,g=m,c=2,n=p
अशुभान् अशुभ pos=a,g=m,c=2,n=p
गन्धान् गन्ध pos=n,g=m,c=2,n=p
तामसान् तामस pos=a,g=m,c=2,n=p
pos=i
तथाविधान् तथाविध pos=a,g=m,c=2,n=p
पुण्यान् पुण्य pos=a,g=m,c=2,n=p
pos=i
सात्त्विकान् सात्त्विक pos=a,g=m,c=2,n=p
गन्धान् गन्ध pos=n,g=m,c=2,n=p
स्पर्श स्पर्श pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
देह देह pos=n,comp=y
संश्रितान् संश्रि pos=va,g=m,c=2,n=p,f=part
छित्त्वा छिद् pos=vi
आशु आशु pos=i
ज्ञान ज्ञान pos=n,comp=y
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
तपः तपस् pos=n,comp=y
दण्डेन दण्ड pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s