Original

तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम् ।नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम् ।रजस्तमसि संमग्नं पङ्के द्विपमिवावशम् ॥ ५८ ॥

Segmented

तमः श्वभ्र-निभम् दृष्ट्वा वर्ष-बुद्बुद-संनिभम् नाश-प्रायम् सुखात् हीनम् नाश-उत्तरम् अभाव-गम् रजः-तमसि संमग्नम् पङ्के द्विपम् इव अवशम्

Analysis

Word Lemma Parse
तमः तमस् pos=n,g=n,c=2,n=s
श्वभ्र श्वभ्र pos=n,comp=y
निभम् निभ pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
वर्ष वर्ष pos=n,comp=y
बुद्बुद बुद्बुद pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s
नाश नाश pos=n,comp=y
प्रायम् प्राय pos=n,g=n,c=2,n=s
सुखात् सुख pos=n,g=n,c=5,n=s
हीनम् हा pos=va,g=n,c=2,n=s,f=part
नाश नाश pos=n,comp=y
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
अभाव अभाव pos=n,comp=y
गम् pos=a,g=n,c=2,n=s
रजः रजस् pos=n,comp=y
तमसि तमस् pos=n,g=n,c=7,n=s
संमग्नम् संमज्ज् pos=va,g=n,c=2,n=s,f=part
पङ्के पङ्क pos=n,g=m,c=7,n=s
द्विपम् द्विप pos=n,g=m,c=2,n=s
इव इव pos=i
अवशम् अवश pos=a,g=m,c=2,n=s