Original

गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि ।हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः ॥ ५६ ॥

Segmented

गुणान् गुण-शतैः ज्ञात्वा दोषान् दोष-शतैः अपि हेतून् हेतु-शतैः चित्रैः चित्रान् विज्ञाय तत्त्वतः

Analysis

Word Lemma Parse
गुणान् गुण pos=n,g=m,c=2,n=p
गुण गुण pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
ज्ञात्वा ज्ञा pos=vi
दोषान् दोष pos=n,g=m,c=2,n=p
दोष दोष pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i
हेतून् हेतु pos=n,g=m,c=2,n=p
हेतु हेतु pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
चित्रैः चित्र pos=a,g=n,c=3,n=p
चित्रान् चित्र pos=a,g=m,c=2,n=p
विज्ञाय विज्ञा pos=vi
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s