Original

कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते ।एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥ ५४ ॥

Segmented

काम-क्रोधौ भयम् निद्रा पञ्चमः श्वास उच्यते एते दोषाः शरीरेषु दृश्यन्ते सर्व-देहिनाम्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
भयम् भय pos=n,g=n,c=1,n=s
निद्रा निद्रा pos=n,g=f,c=1,n=s
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
श्वास श्वास pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
एते एतद् pos=n,g=m,c=1,n=p
दोषाः दोष pos=n,g=m,c=1,n=p
शरीरेषु शरीर pos=n,g=n,c=7,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
देहिनाम् देहिन् pos=n,g=m,c=6,n=p