Original

भीष्म उवाच ।पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः ।मार्गज्ञाः कापिलाः सांख्याः शृणु तानरिसूदन ॥ ५३ ॥

Segmented

भीष्म उवाच पञ्च दोषान् प्रभो देहे प्रवदन्ति मनीषिणः मार्ग-ज्ञाः कापिलाः सांख्याः शृणु तान् अरि-सूदन

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s
देहे देह pos=n,g=m,c=7,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
मार्ग मार्ग pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
कापिलाः कापिल pos=n,g=m,c=1,n=p
सांख्याः सांख्य pos=n,g=m,c=1,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p
अरि अरि pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s