Original

युधिष्ठिर उवाच ।कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम ।एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः ॥ ५२ ॥

Segmented

युधिष्ठिर उवाच कान् स्व-गात्र-उद्भवान् दोषान् पश्यसि अमित-विक्रम एतत् मे संशयम् कृत्स्नम् वक्तुम् अर्हसि तत्त्वतः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कान् pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
गात्र गात्र pos=n,comp=y
उद्भवान् उद्भव pos=a,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
पश्यसि दृश् pos=v,p=2,n=s,l=lat
अमित अमित pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s