Original

आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान् ।स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभान् ॥ ५१ ॥

Segmented

आत्म-दोषान् च विज्ञाय सर्वान् आत्मनि संश्रितान् स्व-देहात् उत्थितान् गन्धान् तथा विज्ञाय च अशुभान्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
pos=i
विज्ञाय विज्ञा pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
संश्रितान् संश्रि pos=va,g=m,c=2,n=p,f=part
स्व स्व pos=a,comp=y
देहात् देह pos=n,g=m,c=5,n=s
उत्थितान् उत्था pos=va,g=m,c=2,n=p,f=part
गन्धान् गन्ध pos=n,g=m,c=2,n=p
तथा तथा pos=i
विज्ञाय विज्ञा pos=vi
pos=i
अशुभान् अशुभ pos=a,g=m,c=2,n=p