Original

देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः ।देहविक्लवतां चैव सम्यग्विज्ञाय भारत ॥ ५० ॥

Segmented

देह-दोषान् तथा ज्ञात्वा तेषाम् दुःखम् च तत्त्वतः देह-विक्लव-ताम् च एव सम्यग् विज्ञाय भारत

Analysis

Word Lemma Parse
देह देह pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
तथा तथा pos=i
ज्ञात्वा ज्ञा pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
दुःखम् दुःख pos=n,g=n,c=2,n=s
pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
देह देह pos=n,comp=y
विक्लव विक्लव pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
सम्यग् सम्यक् pos=i
विज्ञाय विज्ञा pos=vi
भारत भारत pos=n,g=m,c=8,n=s