Original

ज्ञानेन परिसंख्याय सदोषान्विषयान्नृप ।मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥ ५ ॥

Segmented

ज्ञानेन परिसंख्याय स दोषान् विषयान् नृप मानुषान् दुर्जयान् कृत्स्नान् पैशाचान् विषयान् तथा

Analysis

Word Lemma Parse
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
परिसंख्याय परिसंख्या pos=vi
pos=i
दोषान् दोष pos=n,g=m,c=2,n=p
विषयान् विषय pos=n,g=m,c=2,n=p
नृप नृप pos=n,g=m,c=8,n=s
मानुषान् मानुष pos=a,g=m,c=2,n=p
दुर्जयान् दुर्जय pos=a,g=m,c=2,n=p
कृत्स्नान् कृत्स्न pos=a,g=m,c=2,n=p
पैशाचान् पैशाच pos=a,g=m,c=2,n=p
विषयान् विषय pos=n,g=m,c=2,n=p
तथा तथा pos=i