Original

संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः ।क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा ॥ ४८ ॥

Segmented

संयोगानाम् क्षयम् दृष्ट्वा युगानाम् च विशेषतः क्षयम् च दृष्ट्वा शैलानाम् क्षयम् च सरिताम् तथा

Analysis

Word Lemma Parse
संयोगानाम् संयोग pos=n,g=m,c=6,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
युगानाम् युग pos=n,g=n,c=6,n=p
pos=i
विशेषतः विशेषतः pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
शैलानाम् शैल pos=n,g=m,c=6,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
pos=i
सरिताम् सरित् pos=n,g=f,c=6,n=p
तथा तथा pos=i