Original

वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः ।क्षयं धनानां च तथा पुनर्वृद्धिं तथैव च ॥ ४७ ॥

Segmented

वृद्धिम् दृष्ट्वा समुद्राणाम् क्षयम् तेषाम् तथा पुनः क्षयम् धनानाम् च तथा पुनः वृद्धिम् तथा एव च

Analysis

Word Lemma Parse
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
समुद्राणाम् समुद्र pos=n,g=m,c=6,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तथा तथा pos=i
पुनः पुनर् pos=i
क्षयम् क्षय pos=n,g=m,c=2,n=s
धनानाम् धन pos=n,g=n,c=6,n=p
pos=i
तथा तथा pos=i
पुनः पुनर् pos=i
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i