Original

तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् ।तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक् ॥ ४४ ॥

Segmented

तेन ज्ञानेन विज्ञाय गतिम् च अशुभ-कर्मणाम् तिर्यग्योनि-गतानाम् च विज्ञाय गतयः पृथक्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
ज्ञानेन ज्ञान pos=n,g=n,c=3,n=s
विज्ञाय विज्ञा pos=vi
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
अशुभ अशुभ pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गतानाम् गम् pos=va,g=m,c=6,n=p,f=part
pos=i
विज्ञाय विज्ञा pos=vi
गतयः गति pos=n,g=f,c=2,n=p
पृथक् पृथक् pos=i