Original

ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ।सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् ।गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ ४२ ॥

Segmented

ब्रह्म-घ्नानाम् गतिम् ज्ञात्वा पतितानाम् सु दारुणाम् सुरा-पाने च सक्तानाम् ब्राह्मणानाम् दुरात्मनाम् गुरु-दार-प्रसक्तानाम् गतिम् विज्ञाय च अशुभाम्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
घ्नानाम् घ्न pos=a,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
पतितानाम् पतित pos=a,g=m,c=6,n=p
सु सु pos=i
दारुणाम् दारुण pos=a,g=f,c=2,n=s
सुरा सुरा pos=n,comp=y
पाने पान pos=n,g=n,c=7,n=s
pos=i
सक्तानाम् सञ्ज् pos=va,g=m,c=6,n=p,f=part
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
दुरात्मनाम् दुरात्मन् pos=a,g=m,c=6,n=p
गुरु गुरु pos=n,comp=y
दार दार pos=n,comp=y
प्रसक्तानाम् प्रसञ्ज् pos=va,g=m,c=6,n=p,f=part
गतिम् गति pos=n,g=f,c=2,n=s
विज्ञाय विज्ञा pos=vi
pos=i
अशुभाम् अशुभ pos=a,g=f,c=2,n=s