Original

गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाशुभान् ।वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत ॥ ४१ ॥

Segmented

गतासूनाम् च कौन्तेय देहान् दृष्ट्वा तथा अशुभान् वासम् कुलेषु जन्तूनाम् दुःखम् विज्ञाय भारत

Analysis

Word Lemma Parse
गतासूनाम् गतासु pos=a,g=m,c=6,n=p
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
देहान् देह pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
तथा तथा pos=i
अशुभान् अशुभ pos=a,g=m,c=2,n=p
वासम् वास pos=n,g=m,c=2,n=s
कुलेषु कुल pos=n,g=n,c=7,n=p
जन्तूनाम् जन्तु pos=n,g=m,c=6,n=p
दुःखम् दुःख pos=n,g=n,c=2,n=s
विज्ञाय विज्ञा pos=vi
भारत भारत pos=n,g=m,c=8,n=s