Original

बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः ।विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः ॥ ४० ॥

Segmented

बहु-मानम् अलब्धेषु लब्धे मध्यस्थ-ताम् पुनः विषयाणाम् च दौरात्म्यम् विज्ञाय नृपते पुनः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
मानम् मान pos=n,g=m,c=2,n=s
अलब्धेषु अलब्ध pos=a,g=m,c=7,n=p
लब्धे लभ् pos=va,g=m,c=7,n=s,f=part
मध्यस्थ मध्यस्थ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
विषयाणाम् विषय pos=n,g=m,c=6,n=p
pos=i
दौरात्म्यम् दौरात्म्य pos=n,g=n,c=2,n=s
विज्ञाय विज्ञा pos=vi
नृपते नृपति pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i