Original

यस्मिन्न विभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ ।गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥ ४ ॥

Segmented

यस्मिन् न विभ्रमाः केचिद् दृश्यन्ते मनुज-ऋषभ गुणाः च यस्मिन् बहवो दोष-हानिः च केवला

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=n,c=7,n=s
pos=i
विभ्रमाः विभ्रम pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
मनुज मनुज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
pos=i
यस्मिन् यद् pos=n,g=n,c=7,n=s
बहवो बहु pos=a,g=m,c=1,n=p
दोष दोष pos=n,comp=y
हानिः हानि pos=n,g=f,c=1,n=s
pos=i
केवला केवल pos=a,g=f,c=1,n=s