Original

सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः ।दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ॥ ३९ ॥

Segmented

सहस्रेषु नरः कश्चिद् मोक्ष-बुद्धिम् समाश्रितः दुर्लभ-त्वम् च मोक्षस्य विज्ञाय श्रुति-पूर्वकम्

Analysis

Word Lemma Parse
सहस्रेषु सहस्र pos=n,g=n,c=7,n=p
नरः नर pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
दुर्लभ दुर्लभ pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
मोक्षस्य मोक्ष pos=n,g=m,c=6,n=s
विज्ञाय विज्ञा pos=vi
श्रुति श्रुति pos=n,comp=y
पूर्वकम् पूर्वक pos=a,g=n,c=2,n=s