Original

बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् ।रागे मोहे च संप्राप्ते क्वचित्सत्त्वं समाश्रितम् ॥ ३८ ॥

Segmented

बाल्ये मोहम् च विज्ञाय क्षयम् देहस्य च अशुभम् रागे मोहे च सम्प्राप्ते क्वचित् सत्त्वम् समाश्रितम्

Analysis

Word Lemma Parse
बाल्ये बाल्य pos=n,g=n,c=7,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
pos=i
विज्ञाय विज्ञा pos=vi
क्षयम् क्षय pos=n,g=m,c=2,n=s
देहस्य देह pos=n,g=m,c=6,n=s
pos=i
अशुभम् अशुभ pos=a,g=m,c=2,n=s
रागे राग pos=n,g=m,c=7,n=s
मोहे मोह pos=n,g=m,c=7,n=s
pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
क्वचित् क्वचिद् pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
समाश्रितम् समाश्रि pos=va,g=n,c=1,n=s,f=part