Original

द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं नृप ।अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ॥ ३७ ॥

Segmented

द्वंद्वानाम् विप्रयोगम् च विज्ञाय कृपणम् नृप अन्योन्य-भक्षणम् दृष्ट्वा भूतानाम् अपि च अशुभम्

Analysis

Word Lemma Parse
द्वंद्वानाम् द्वंद्व pos=n,g=n,c=6,n=p
विप्रयोगम् विप्रयोग pos=n,g=m,c=2,n=s
pos=i
विज्ञाय विज्ञा pos=vi
कृपणम् कृपण pos=a,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
अन्योन्य अन्योन्य pos=n,comp=y
भक्षणम् भक्षण pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
भूतानाम् भूत pos=n,g=m,c=6,n=p
अपि अपि pos=i
pos=i
अशुभम् अशुभ pos=a,g=n,c=2,n=s