Original

उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा ।ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ॥ ३६ ॥

Segmented

उपप्लवान् तथा घोराञ् शशिनः तेजसः तथा ताराणाम् पतनम् दृष्ट्वा नक्षत्राणाम् च पर्ययम्

Analysis

Word Lemma Parse
उपप्लवान् उपप्लव pos=n,g=m,c=2,n=p
तथा तथा pos=i
घोराञ् घोर pos=a,g=m,c=2,n=p
शशिनः शशिन् pos=n,g=m,c=6,n=s
तेजसः तेजस् pos=n,g=n,c=6,n=s
तथा तथा pos=i
ताराणाम् तारा pos=n,g=f,c=6,n=p
पतनम् पतन pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
नक्षत्राणाम् नक्षत्र pos=n,g=m,c=6,n=p
pos=i
पर्ययम् पर्यय pos=n,g=m,c=2,n=s