Original

सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ ।गर्हितं महतामर्थे सांख्यानां विदितात्मनाम् ॥ ३५ ॥

Segmented

सात्त्विकानाम् च जन्तूनाम् कुत्सितम् भरत-ऋषभ गर्हितम् महताम् अर्थे सांख्यानाम् विदित-आत्मनाम्

Analysis

Word Lemma Parse
सात्त्विकानाम् सात्त्विक pos=a,g=m,c=6,n=p
pos=i
जन्तूनाम् जन्तु pos=n,g=m,c=6,n=p
कुत्सितम् कुत्सय् pos=va,g=n,c=1,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
गर्हितम् गर्हय् pos=va,g=n,c=1,n=s,f=part
महताम् महत् pos=a,g=m,c=6,n=p
अर्थे अर्थ pos=n,g=m,c=7,n=s
सांख्यानाम् सांख्य pos=n,g=m,c=6,n=p
विदित विद् pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p