Original

विज्ञायाहितमात्मानं योगांश्च विविधान्नृप ।तामसानां च जन्तूनां रमणीयावृतात्मनाम् ॥ ३४ ॥

Segmented

विज्ञाय आहितम् आत्मानम् योगान् च विविधान् नृप तामसानाम् च जन्तूनाम् रमणीय-आवृत-आत्मनाम्

Analysis

Word Lemma Parse
विज्ञाय विज्ञा pos=vi
आहितम् आधा pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
योगान् योग pos=n,g=m,c=2,n=p
pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
नृप नृप pos=n,g=m,c=8,n=s
तामसानाम् तामस pos=a,g=m,c=6,n=p
pos=i
जन्तूनाम् जन्तु pos=n,g=m,c=6,n=p
रमणीय रमणीय pos=a,comp=y
आवृत आवृ pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p