Original

जठरे चाशुभे वासं शोणितोदकभाजने ।श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ॥ ३२ ॥

Segmented

जठरे च अशुभे वासम् शोणित-उदक-भाजने श्लेष्म-मूत्र-पुरीषे च तीव्र-गन्ध-समन्विते

Analysis

Word Lemma Parse
जठरे जठर pos=n,g=n,c=7,n=s
pos=i
अशुभे अशुभ pos=a,g=n,c=7,n=s
वासम् वास pos=n,g=m,c=2,n=s
शोणित शोणित pos=n,comp=y
उदक उदक pos=n,comp=y
भाजने भाजन pos=n,g=n,c=7,n=s
श्लेष्म श्लेष्मन् pos=n,comp=y
मूत्र मूत्र pos=n,comp=y
पुरीषे पुरीष pos=n,g=n,c=7,n=s
pos=i
तीव्र तीव्र pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
समन्विते समन्वित pos=a,g=n,c=7,n=s