Original

महतां भूतसंघानां श्रुत्वा नाशं च पार्थिव ।गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मणाम् ॥ ३० ॥

Segmented

महताम् भूत-संघानाम् श्रुत्वा नाशम् च पार्थिव गतिम् च अपि अशुभाम् ज्ञात्वा नृपते पाप-कर्मणाम्

Analysis

Word Lemma Parse
महताम् महत् pos=a,g=m,c=6,n=p
भूत भूत pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
श्रुत्वा श्रु pos=vi
नाशम् नाश pos=n,g=m,c=2,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
अशुभाम् अशुभ pos=a,g=f,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
नृपते नृपति pos=n,g=m,c=8,n=s
पाप पाप pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p