Original

भीष्म उवाच ।शृणु मे त्वमिदं शुद्धं सांख्यानां विदितात्मनाम् ।विहितं यतिभिर्बुद्धैः कपिलादिभिरीश्वरैः ॥ ३ ॥

Segmented

भीष्म उवाच शृणु मे त्वम् इदम् शुद्धम् सांख्यानाम् विदित-आत्मनाम् विहितम् यतिभिः बुद्धैः कपिल-आदिभिः ईश्वरैः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
शुद्धम् शुध् pos=va,g=n,c=2,n=s,f=part
सांख्यानाम् सांख्य pos=n,g=m,c=6,n=p
विदित विद् pos=va,comp=y,f=part
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
यतिभिः यति pos=n,g=m,c=3,n=p
बुद्धैः बुध् pos=va,g=m,c=3,n=p,f=part
कपिल कपिल pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
ईश्वरैः ईश्वर pos=n,g=m,c=3,n=p