Original

सुरर्षीन्महतश्चान्यान्महर्षीन्सूर्यसंनिभान् ।ऐश्वर्याच्च्याविताञ्ज्ञात्वा कालेन महता नृप ॥ २९ ॥

Segmented

सुरर्षि महतः च अन्यान् महा-ऋषीन् सूर्य-संनिभान् ऐश्वर्यात् च्यावितान् ज्ञात्वा कालेन महता नृप

Analysis

Word Lemma Parse
सुरर्षि सुरर्षि pos=n,g=m,c=2,n=p
महतः महत् pos=a,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
सूर्य सूर्य pos=n,comp=y
संनिभान् संनिभ pos=a,g=m,c=2,n=p
ऐश्वर्यात् ऐश्वर्य pos=n,g=n,c=5,n=s
च्यावितान् च्यावय् pos=va,g=m,c=2,n=p,f=part
ज्ञात्वा ज्ञा pos=vi
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
नृप नृप pos=n,g=m,c=8,n=s