Original

प्रजापतीनृषींश्चैव मार्गांश्च सुबहून्वरान् ।सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परंतप ॥ २८ ॥

Segmented

प्रजापतीन् ऋषीन् च एव मार्गान् च सु बहून् वरान् सप्तर्षीन् च बहूञ् ज्ञात्वा राजर्षि च परंतप

Analysis

Word Lemma Parse
प्रजापतीन् प्रजापति pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
मार्गान् मार्ग pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
सप्तर्षीन् सप्तर्षि pos=n,g=m,c=2,n=p
pos=i
बहूञ् बहु pos=a,g=m,c=2,n=p
ज्ञात्वा ज्ञा pos=vi
राजर्षि राजर्षि pos=n,g=m,c=2,n=p
pos=i
परंतप परंतप pos=a,g=m,c=8,n=s