Original

अवाक्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः ।सप्त वातांस्तथा शेषान्सप्तधा विधिवत्पुनः ॥ २७ ॥

Segmented

अवाक् च एव अनिलम् ज्ञात्वा प्रवहम् च अनिलम् पुनः सप्त वातान् तथा शेषान् सप्तधा विधिवत् पुनः

Analysis

Word Lemma Parse
अवाक् अवाक् pos=i
pos=i
एव एव pos=i
अनिलम् अनिल pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
प्रवहम् प्रवह pos=n,g=m,c=2,n=s
pos=i
अनिलम् अनिल pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
सप्त सप्तन् pos=n,g=m,c=2,n=p
वातान् वात pos=n,g=m,c=2,n=p
तथा तथा pos=i
शेषान् शेष pos=a,g=m,c=2,n=p
सप्तधा सप्तधा pos=i
विधिवत् विधिवत् pos=i
पुनः पुनर् pos=i