Original

इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् ।प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ॥ २६ ॥

Segmented

इन्द्रियाणि इन्द्रिय-अर्थान् च सर्वान् आत्मनि संश्रितान् प्राण-अपानौ समानम् च व्यान-उदानौ च तत्त्वतः

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
संश्रितान् संश्रि pos=va,g=m,c=2,n=p,f=part
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=2,n=d
समानम् समान pos=n,g=m,c=2,n=s
pos=i
व्यान व्यान pos=n,comp=y
उदानौ उदान pos=n,g=m,c=2,n=d
pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s