Original

मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते ।द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् ॥ २५ ॥

Segmented

मध्यस्थम् एकम् आत्मानम् पापम् यस्मिन् न विद्यते द्वितीयम् कर्म विज्ञाय नृपते विषय-एषिणाम्

Analysis

Word Lemma Parse
मध्यस्थम् मध्यस्थ pos=a,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पापम् पाप pos=n,g=n,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
विज्ञाय विज्ञा pos=vi
नृपते नृपति pos=n,g=m,c=8,n=s
विषय विषय pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p