Original

ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर्गुणैः ।स्वभावं चेतनां चैव ज्ञात्वा वै देहमाश्रिते ॥ २४ ॥

Segmented

ज्ञात्वा सत्त्व-युतम् देहम् वृतम् षोडशभिः गुणैः स्वभावम् चेतनाम् च एव ज्ञात्वा वै देहम् आश्रिते

Analysis

Word Lemma Parse
ज्ञात्वा ज्ञा pos=vi
सत्त्व सत्त्व pos=n,comp=y
युतम् युत pos=a,g=m,c=2,n=s
देहम् देह pos=n,g=m,c=2,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
षोडशभिः षोडशन् pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
स्वभावम् स्वभाव pos=n,g=m,c=2,n=s
चेतनाम् चेतना pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
ज्ञात्वा ज्ञा pos=vi
वै वै pos=i
देहम् देह pos=n,g=m,c=2,n=s
आश्रिते आश्रि pos=va,g=m,c=7,n=s,f=part