Original

सक्तमात्मानमीशे च देवे नारायणे तथा ।देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित् ॥ २३ ॥

Segmented

सक्तम् आत्मानम् ईशे च देवे नारायणे तथा देवम् मोक्षे च संसक्तम् मोक्षम् सक्तम् तु न क्वचित्

Analysis

Word Lemma Parse
सक्तम् सञ्ज् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
ईशे ईश pos=n,g=m,c=7,n=s
pos=i
देवे देव pos=n,g=m,c=7,n=s
नारायणे नारायण pos=n,g=m,c=7,n=s
तथा तथा pos=i
देवम् देव pos=n,g=m,c=2,n=s
मोक्षे मोक्ष pos=n,g=m,c=7,n=s
pos=i
संसक्तम् संसञ्ज् pos=va,g=m,c=2,n=s,f=part
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
सक्तम् सञ्ज् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
pos=i
क्वचित् क्वचिद् pos=i