Original

बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम् ।रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि ॥ २२ ॥

Segmented

बुद्धिम् तमसि संसक्ताम् तमो रजसि च आश्रितम् रजः सत्त्वे तथा सक्तम् सत्त्वम् सक्तम् तथा आत्मनि

Analysis

Word Lemma Parse
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
संसक्ताम् संसञ्ज् pos=va,g=f,c=2,n=s,f=part
तमो तमस् pos=n,g=n,c=2,n=s
रजसि रजस् pos=n,g=n,c=7,n=s
pos=i
आश्रितम् आश्रि pos=va,g=n,c=2,n=s,f=part
रजः रजस् pos=n,g=n,c=2,n=s
सत्त्वे सत्त्व pos=n,g=n,c=7,n=s
तथा तथा pos=i
सक्तम् सञ्ज् pos=va,g=n,c=2,n=s,f=part
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
सक्तम् सञ्ज् pos=va,g=n,c=2,n=s,f=part
तथा तथा pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s