Original

विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् ।अप्सु देवीं तथा सक्तामपस्तेजसि चाश्रिताः ॥ २० ॥

Segmented

विष्णुम् क्रान्ते बले शक्रम् कोष्ठे सक्तम् तथा अनलम् अप्सु देवीम् तथा सक्ताम् अपः तेजसि च आश्रिताः

Analysis

Word Lemma Parse
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
क्रान्ते क्रान्त pos=n,g=n,c=7,n=s
बले बल pos=n,g=n,c=7,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
कोष्ठे कोष्ठ pos=n,g=m,c=7,n=s
सक्तम् सञ्ज् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
अनलम् अनल pos=n,g=m,c=2,n=s
अप्सु अप् pos=n,g=n,c=7,n=p
देवीम् देवी pos=n,g=f,c=2,n=s
तथा तथा pos=i
सक्ताम् सञ्ज् pos=va,g=f,c=2,n=s,f=part
अपः अप् pos=n,g=n,c=2,n=p
तेजसि तेजस् pos=n,g=n,c=7,n=s
pos=i
आश्रिताः आश्रि pos=va,g=f,c=2,n=p,f=part