Original

सांख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते ।त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ॥ २ ॥

Segmented

सांख्ये तु इदानीम् कार्त्स्न्येन विधिम् प्रब्रूहि पृच्छते त्रिषु लोकेषु यत् ज्ञानम् सर्वम् तद् विदितम् हि ते

Analysis

Word Lemma Parse
सांख्ये सांख्य pos=n,g=n,c=7,n=s
तु तु pos=i
इदानीम् इदानीम् pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
पृच्छते प्रच्छ् pos=va,g=m,c=4,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
यत् यद् pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s